The hymns of the Rig-Veda in the Samhita and Pada texts, Volum 1

Forside
Trübner, 1877
 

Utvalgte sider

Andre utgaver - Vis alle

Vanlige uttrykk og setninger

१० ११ १२ १३ १४ १६ १७ अग्निः अग्ने अति अद्य अधि अनु अनुष्टुप् अभि अमिः अमे अयं अर्थ अव अश्विना असि अस्ति अस्तु अस्मे अस्मै अस्य अहं इंद्र इत इत् इदं इमं इव इह उत उप ऊं एषां कः को गहि गायत्री चित चित् जगती तं तत् तव तस्य ता ते त्रिष्टुप् त्वं त्वा त्वां दाशुषे दिवः दिवि दिवो देव देवः देवा देवाः देवानां देवी देवेषु नः नाम नासत्या नि नु नूनं नो नौ परि पाहि पृथिवी प्र प्रति ब्रह्म मनसा मरुतः मरुतो महि महे मा मित्रो मे यं यः यज्ञं यत यति यत् यस्य या याभिः याहि युवं ये यो रथ रयिं राजा रोदसी वः वयं वरुण वरुणः वह वा वां वि विश्वा वो शूर सं सः सप्त सविता सा सु सूर्य सूर्यस्य सो सोम सोमस्य स्याम हरी हवामहे हि होता

Bibliografisk informasjon